Declension table of ?dvādaśama

Deva

MasculineSingularDualPlural
Nominativedvādaśamaḥ dvādaśamau dvādaśamāḥ
Vocativedvādaśama dvādaśamau dvādaśamāḥ
Accusativedvādaśamam dvādaśamau dvādaśamān
Instrumentaldvādaśamena dvādaśamābhyām dvādaśamaiḥ dvādaśamebhiḥ
Dativedvādaśamāya dvādaśamābhyām dvādaśamebhyaḥ
Ablativedvādaśamāt dvādaśamābhyām dvādaśamebhyaḥ
Genitivedvādaśamasya dvādaśamayoḥ dvādaśamānām
Locativedvādaśame dvādaśamayoḥ dvādaśameṣu

Compound dvādaśama -

Adverb -dvādaśamam -dvādaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria