Declension table of ?dvādaśaliṅgodbhava

Deva

NeuterSingularDualPlural
Nominativedvādaśaliṅgodbhavam dvādaśaliṅgodbhave dvādaśaliṅgodbhavāni
Vocativedvādaśaliṅgodbhava dvādaśaliṅgodbhave dvādaśaliṅgodbhavāni
Accusativedvādaśaliṅgodbhavam dvādaśaliṅgodbhave dvādaśaliṅgodbhavāni
Instrumentaldvādaśaliṅgodbhavena dvādaśaliṅgodbhavābhyām dvādaśaliṅgodbhavaiḥ
Dativedvādaśaliṅgodbhavāya dvādaśaliṅgodbhavābhyām dvādaśaliṅgodbhavebhyaḥ
Ablativedvādaśaliṅgodbhavāt dvādaśaliṅgodbhavābhyām dvādaśaliṅgodbhavebhyaḥ
Genitivedvādaśaliṅgodbhavasya dvādaśaliṅgodbhavayoḥ dvādaśaliṅgodbhavānām
Locativedvādaśaliṅgodbhave dvādaśaliṅgodbhavayoḥ dvādaśaliṅgodbhaveṣu

Compound dvādaśaliṅgodbhava -

Adverb -dvādaśaliṅgodbhavam -dvādaśaliṅgodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria