Declension table of ?dvādaśaliṅgastotra

Deva

NeuterSingularDualPlural
Nominativedvādaśaliṅgastotram dvādaśaliṅgastotre dvādaśaliṅgastotrāṇi
Vocativedvādaśaliṅgastotra dvādaśaliṅgastotre dvādaśaliṅgastotrāṇi
Accusativedvādaśaliṅgastotram dvādaśaliṅgastotre dvādaśaliṅgastotrāṇi
Instrumentaldvādaśaliṅgastotreṇa dvādaśaliṅgastotrābhyām dvādaśaliṅgastotraiḥ
Dativedvādaśaliṅgastotrāya dvādaśaliṅgastotrābhyām dvādaśaliṅgastotrebhyaḥ
Ablativedvādaśaliṅgastotrāt dvādaśaliṅgastotrābhyām dvādaśaliṅgastotrebhyaḥ
Genitivedvādaśaliṅgastotrasya dvādaśaliṅgastotrayoḥ dvādaśaliṅgastotrāṇām
Locativedvādaśaliṅgastotre dvādaśaliṅgastotrayoḥ dvādaśaliṅgastotreṣu

Compound dvādaśaliṅgastotra -

Adverb -dvādaśaliṅgastotram -dvādaśaliṅgastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria