Declension table of ?dvādaśaliṅgastavana

Deva

NeuterSingularDualPlural
Nominativedvādaśaliṅgastavanam dvādaśaliṅgastavane dvādaśaliṅgastavanāni
Vocativedvādaśaliṅgastavana dvādaśaliṅgastavane dvādaśaliṅgastavanāni
Accusativedvādaśaliṅgastavanam dvādaśaliṅgastavane dvādaśaliṅgastavanāni
Instrumentaldvādaśaliṅgastavanena dvādaśaliṅgastavanābhyām dvādaśaliṅgastavanaiḥ
Dativedvādaśaliṅgastavanāya dvādaśaliṅgastavanābhyām dvādaśaliṅgastavanebhyaḥ
Ablativedvādaśaliṅgastavanāt dvādaśaliṅgastavanābhyām dvādaśaliṅgastavanebhyaḥ
Genitivedvādaśaliṅgastavanasya dvādaśaliṅgastavanayoḥ dvādaśaliṅgastavanānām
Locativedvādaśaliṅgastavane dvādaśaliṅgastavanayoḥ dvādaśaliṅgastavaneṣu

Compound dvādaśaliṅgastavana -

Adverb -dvādaśaliṅgastavanam -dvādaśaliṅgastavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria