Declension table of ?dvādaśakī

Deva

FeminineSingularDualPlural
Nominativedvādaśakī dvādaśakyau dvādaśakyaḥ
Vocativedvādaśaki dvādaśakyau dvādaśakyaḥ
Accusativedvādaśakīm dvādaśakyau dvādaśakīḥ
Instrumentaldvādaśakyā dvādaśakībhyām dvādaśakībhiḥ
Dativedvādaśakyai dvādaśakībhyām dvādaśakībhyaḥ
Ablativedvādaśakyāḥ dvādaśakībhyām dvādaśakībhyaḥ
Genitivedvādaśakyāḥ dvādaśakyoḥ dvādaśakīnām
Locativedvādaśakyām dvādaśakyoḥ dvādaśakīṣu

Compound dvādaśaki - dvādaśakī -

Adverb -dvādaśaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria