Declension table of ?dvādaśakapāla

Deva

MasculineSingularDualPlural
Nominativedvādaśakapālaḥ dvādaśakapālau dvādaśakapālāḥ
Vocativedvādaśakapāla dvādaśakapālau dvādaśakapālāḥ
Accusativedvādaśakapālam dvādaśakapālau dvādaśakapālān
Instrumentaldvādaśakapālena dvādaśakapālābhyām dvādaśakapālaiḥ dvādaśakapālebhiḥ
Dativedvādaśakapālāya dvādaśakapālābhyām dvādaśakapālebhyaḥ
Ablativedvādaśakapālāt dvādaśakapālābhyām dvādaśakapālebhyaḥ
Genitivedvādaśakapālasya dvādaśakapālayoḥ dvādaśakapālānām
Locativedvādaśakapāle dvādaśakapālayoḥ dvādaśakapāleṣu

Compound dvādaśakapāla -

Adverb -dvādaśakapālam -dvādaśakapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria