Declension table of ?dvādaśagopālanirṇayabhakti

Deva

FeminineSingularDualPlural
Nominativedvādaśagopālanirṇayabhaktiḥ dvādaśagopālanirṇayabhaktī dvādaśagopālanirṇayabhaktayaḥ
Vocativedvādaśagopālanirṇayabhakte dvādaśagopālanirṇayabhaktī dvādaśagopālanirṇayabhaktayaḥ
Accusativedvādaśagopālanirṇayabhaktim dvādaśagopālanirṇayabhaktī dvādaśagopālanirṇayabhaktīḥ
Instrumentaldvādaśagopālanirṇayabhaktyā dvādaśagopālanirṇayabhaktibhyām dvādaśagopālanirṇayabhaktibhiḥ
Dativedvādaśagopālanirṇayabhaktyai dvādaśagopālanirṇayabhaktaye dvādaśagopālanirṇayabhaktibhyām dvādaśagopālanirṇayabhaktibhyaḥ
Ablativedvādaśagopālanirṇayabhaktyāḥ dvādaśagopālanirṇayabhakteḥ dvādaśagopālanirṇayabhaktibhyām dvādaśagopālanirṇayabhaktibhyaḥ
Genitivedvādaśagopālanirṇayabhaktyāḥ dvādaśagopālanirṇayabhakteḥ dvādaśagopālanirṇayabhaktyoḥ dvādaśagopālanirṇayabhaktīnām
Locativedvādaśagopālanirṇayabhaktyām dvādaśagopālanirṇayabhaktau dvādaśagopālanirṇayabhaktyoḥ dvādaśagopālanirṇayabhaktiṣu

Compound dvādaśagopālanirṇayabhakti -

Adverb -dvādaśagopālanirṇayabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria