Declension table of ?dvādaśagṛhīta

Deva

NeuterSingularDualPlural
Nominativedvādaśagṛhītam dvādaśagṛhīte dvādaśagṛhītāni
Vocativedvādaśagṛhīta dvādaśagṛhīte dvādaśagṛhītāni
Accusativedvādaśagṛhītam dvādaśagṛhīte dvādaśagṛhītāni
Instrumentaldvādaśagṛhītena dvādaśagṛhītābhyām dvādaśagṛhītaiḥ
Dativedvādaśagṛhītāya dvādaśagṛhītābhyām dvādaśagṛhītebhyaḥ
Ablativedvādaśagṛhītāt dvādaśagṛhītābhyām dvādaśagṛhītebhyaḥ
Genitivedvādaśagṛhītasya dvādaśagṛhītayoḥ dvādaśagṛhītānām
Locativedvādaśagṛhīte dvādaśagṛhītayoḥ dvādaśagṛhīteṣu

Compound dvādaśagṛhīta -

Adverb -dvādaśagṛhītam -dvādaśagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria