Declension table of ?dvādaśabhuja

Deva

MasculineSingularDualPlural
Nominativedvādaśabhujaḥ dvādaśabhujau dvādaśabhujāḥ
Vocativedvādaśabhuja dvādaśabhujau dvādaśabhujāḥ
Accusativedvādaśabhujam dvādaśabhujau dvādaśabhujān
Instrumentaldvādaśabhujena dvādaśabhujābhyām dvādaśabhujaiḥ dvādaśabhujebhiḥ
Dativedvādaśabhujāya dvādaśabhujābhyām dvādaśabhujebhyaḥ
Ablativedvādaśabhujāt dvādaśabhujābhyām dvādaśabhujebhyaḥ
Genitivedvādaśabhujasya dvādaśabhujayoḥ dvādaśabhujānām
Locativedvādaśabhuje dvādaśabhujayoḥ dvādaśabhujeṣu

Compound dvādaśabhuja -

Adverb -dvādaśabhujam -dvādaśabhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria