Declension table of ?dvādaśabhavana

Deva

NeuterSingularDualPlural
Nominativedvādaśabhavanam dvādaśabhavane dvādaśabhavanāni
Vocativedvādaśabhavana dvādaśabhavane dvādaśabhavanāni
Accusativedvādaśabhavanam dvādaśabhavane dvādaśabhavanāni
Instrumentaldvādaśabhavanena dvādaśabhavanābhyām dvādaśabhavanaiḥ
Dativedvādaśabhavanāya dvādaśabhavanābhyām dvādaśabhavanebhyaḥ
Ablativedvādaśabhavanāt dvādaśabhavanābhyām dvādaśabhavanebhyaḥ
Genitivedvādaśabhavanasya dvādaśabhavanayoḥ dvādaśabhavanānām
Locativedvādaśabhavane dvādaśabhavanayoḥ dvādaśabhavaneṣu

Compound dvādaśabhavana -

Adverb -dvādaśabhavanam -dvādaśabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria