Declension table of ?dvādaśāyus

Deva

MasculineSingularDualPlural
Nominativedvādaśāyuḥ dvādaśāyuṣau dvādaśāyuṣaḥ
Vocativedvādaśāyuḥ dvādaśāyuṣau dvādaśāyuṣaḥ
Accusativedvādaśāyuṣam dvādaśāyuṣau dvādaśāyuṣaḥ
Instrumentaldvādaśāyuṣā dvādaśāyurbhyām dvādaśāyurbhiḥ
Dativedvādaśāyuṣe dvādaśāyurbhyām dvādaśāyurbhyaḥ
Ablativedvādaśāyuṣaḥ dvādaśāyurbhyām dvādaśāyurbhyaḥ
Genitivedvādaśāyuṣaḥ dvādaśāyuṣoḥ dvādaśāyuṣām
Locativedvādaśāyuṣi dvādaśāyuṣoḥ dvādaśāyuḥṣu

Compound dvādaśāyus -

Adverb -dvādaśāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria