Declension table of ?dvādaśāyogā

Deva

FeminineSingularDualPlural
Nominativedvādaśāyogā dvādaśāyoge dvādaśāyogāḥ
Vocativedvādaśāyoge dvādaśāyoge dvādaśāyogāḥ
Accusativedvādaśāyogām dvādaśāyoge dvādaśāyogāḥ
Instrumentaldvādaśāyogayā dvādaśāyogābhyām dvādaśāyogābhiḥ
Dativedvādaśāyogāyai dvādaśāyogābhyām dvādaśāyogābhyaḥ
Ablativedvādaśāyogāyāḥ dvādaśāyogābhyām dvādaśāyogābhyaḥ
Genitivedvādaśāyogāyāḥ dvādaśāyogayoḥ dvādaśāyogānām
Locativedvādaśāyogāyām dvādaśāyogayoḥ dvādaśāyogāsu

Adverb -dvādaśāyogam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria