Declension table of ?dvādaśāyoga

Deva

MasculineSingularDualPlural
Nominativedvādaśāyogaḥ dvādaśāyogau dvādaśāyogāḥ
Vocativedvādaśāyoga dvādaśāyogau dvādaśāyogāḥ
Accusativedvādaśāyogam dvādaśāyogau dvādaśāyogān
Instrumentaldvādaśāyogena dvādaśāyogābhyām dvādaśāyogaiḥ dvādaśāyogebhiḥ
Dativedvādaśāyogāya dvādaśāyogābhyām dvādaśāyogebhyaḥ
Ablativedvādaśāyogāt dvādaśāyogābhyām dvādaśāyogebhyaḥ
Genitivedvādaśāyogasya dvādaśāyogayoḥ dvādaśāyogānām
Locativedvādaśāyoge dvādaśāyogayoḥ dvādaśāyogeṣu

Compound dvādaśāyoga -

Adverb -dvādaśāyogam -dvādaśāyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria