Declension table of ?dvādaśāvarta

Deva

MasculineSingularDualPlural
Nominativedvādaśāvartaḥ dvādaśāvartau dvādaśāvartāḥ
Vocativedvādaśāvarta dvādaśāvartau dvādaśāvartāḥ
Accusativedvādaśāvartam dvādaśāvartau dvādaśāvartān
Instrumentaldvādaśāvartena dvādaśāvartābhyām dvādaśāvartaiḥ dvādaśāvartebhiḥ
Dativedvādaśāvartāya dvādaśāvartābhyām dvādaśāvartebhyaḥ
Ablativedvādaśāvartāt dvādaśāvartābhyām dvādaśāvartebhyaḥ
Genitivedvādaśāvartasya dvādaśāvartayoḥ dvādaśāvartānām
Locativedvādaśāvarte dvādaśāvartayoḥ dvādaśāvarteṣu

Compound dvādaśāvarta -

Adverb -dvādaśāvartam -dvādaśāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria