Declension table of ?dvādaśātman

Deva

MasculineSingularDualPlural
Nominativedvādaśātmā dvādaśātmānau dvādaśātmānaḥ
Vocativedvādaśātman dvādaśātmānau dvādaśātmānaḥ
Accusativedvādaśātmānam dvādaśātmānau dvādaśātmanaḥ
Instrumentaldvādaśātmanā dvādaśātmabhyām dvādaśātmabhiḥ
Dativedvādaśātmane dvādaśātmabhyām dvādaśātmabhyaḥ
Ablativedvādaśātmanaḥ dvādaśātmabhyām dvādaśātmabhyaḥ
Genitivedvādaśātmanaḥ dvādaśātmanoḥ dvādaśātmanām
Locativedvādaśātmani dvādaśātmanoḥ dvādaśātmasu

Compound dvādaśātma -

Adverb -dvādaśātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria