Declension table of ?dvādaśāsra

Deva

NeuterSingularDualPlural
Nominativedvādaśāsram dvādaśāsre dvādaśāsrāṇi
Vocativedvādaśāsra dvādaśāsre dvādaśāsrāṇi
Accusativedvādaśāsram dvādaśāsre dvādaśāsrāṇi
Instrumentaldvādaśāsreṇa dvādaśāsrābhyām dvādaśāsraiḥ
Dativedvādaśāsrāya dvādaśāsrābhyām dvādaśāsrebhyaḥ
Ablativedvādaśāsrāt dvādaśāsrābhyām dvādaśāsrebhyaḥ
Genitivedvādaśāsrasya dvādaśāsrayoḥ dvādaśāsrāṇām
Locativedvādaśāsre dvādaśāsrayoḥ dvādaśāsreṣu

Compound dvādaśāsra -

Adverb -dvādaśāsram -dvādaśāsrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria