Declension table of dvādaśārka

Deva

MasculineSingularDualPlural
Nominativedvādaśārkaḥ dvādaśārkau dvādaśārkāḥ
Vocativedvādaśārka dvādaśārkau dvādaśārkāḥ
Accusativedvādaśārkam dvādaśārkau dvādaśārkān
Instrumentaldvādaśārkeṇa dvādaśārkābhyām dvādaśārkaiḥ dvādaśārkebhiḥ
Dativedvādaśārkāya dvādaśārkābhyām dvādaśārkebhyaḥ
Ablativedvādaśārkāt dvādaśārkābhyām dvādaśārkebhyaḥ
Genitivedvādaśārkasya dvādaśārkayoḥ dvādaśārkāṇām
Locativedvādaśārke dvādaśārkayoḥ dvādaśārkeṣu

Compound dvādaśārka -

Adverb -dvādaśārkam -dvādaśārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria