Declension table of ?dvādaśārcis

Deva

MasculineSingularDualPlural
Nominativedvādaśārciḥ dvādaśārciṣau dvādaśārciṣaḥ
Vocativedvādaśārciḥ dvādaśārciṣau dvādaśārciṣaḥ
Accusativedvādaśārciṣam dvādaśārciṣau dvādaśārciṣaḥ
Instrumentaldvādaśārciṣā dvādaśārcirbhyām dvādaśārcirbhiḥ
Dativedvādaśārciṣe dvādaśārcirbhyām dvādaśārcirbhyaḥ
Ablativedvādaśārciṣaḥ dvādaśārcirbhyām dvādaśārcirbhyaḥ
Genitivedvādaśārciṣaḥ dvādaśārciṣoḥ dvādaśārciṣām
Locativedvādaśārciṣi dvādaśārciṣoḥ dvādaśārciḥṣu

Compound dvādaśārcis -

Adverb -dvādaśārcis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria