Declension table of ?dvādaśāntaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativedvādaśāntaprakaraṇam dvādaśāntaprakaraṇe dvādaśāntaprakaraṇāni
Vocativedvādaśāntaprakaraṇa dvādaśāntaprakaraṇe dvādaśāntaprakaraṇāni
Accusativedvādaśāntaprakaraṇam dvādaśāntaprakaraṇe dvādaśāntaprakaraṇāni
Instrumentaldvādaśāntaprakaraṇena dvādaśāntaprakaraṇābhyām dvādaśāntaprakaraṇaiḥ
Dativedvādaśāntaprakaraṇāya dvādaśāntaprakaraṇābhyām dvādaśāntaprakaraṇebhyaḥ
Ablativedvādaśāntaprakaraṇāt dvādaśāntaprakaraṇābhyām dvādaśāntaprakaraṇebhyaḥ
Genitivedvādaśāntaprakaraṇasya dvādaśāntaprakaraṇayoḥ dvādaśāntaprakaraṇānām
Locativedvādaśāntaprakaraṇe dvādaśāntaprakaraṇayoḥ dvādaśāntaprakaraṇeṣu

Compound dvādaśāntaprakaraṇa -

Adverb -dvādaśāntaprakaraṇam -dvādaśāntaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria