Declension table of ?dvādaśākārā

Deva

FeminineSingularDualPlural
Nominativedvādaśākārā dvādaśākāre dvādaśākārāḥ
Vocativedvādaśākāre dvādaśākāre dvādaśākārāḥ
Accusativedvādaśākārām dvādaśākāre dvādaśākārāḥ
Instrumentaldvādaśākārayā dvādaśākārābhyām dvādaśākārābhiḥ
Dativedvādaśākārāyai dvādaśākārābhyām dvādaśākārābhyaḥ
Ablativedvādaśākārāyāḥ dvādaśākārābhyām dvādaśākārābhyaḥ
Genitivedvādaśākārāyāḥ dvādaśākārayoḥ dvādaśākārāṇām
Locativedvādaśākārāyām dvādaśākārayoḥ dvādaśākārāsu

Adverb -dvādaśākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria