Declension table of ?dvādaśākṣī

Deva

FeminineSingularDualPlural
Nominativedvādaśākṣī dvādaśākṣyau dvādaśākṣyaḥ
Vocativedvādaśākṣi dvādaśākṣyau dvādaśākṣyaḥ
Accusativedvādaśākṣīm dvādaśākṣyau dvādaśākṣīḥ
Instrumentaldvādaśākṣyā dvādaśākṣībhyām dvādaśākṣībhiḥ
Dativedvādaśākṣyai dvādaśākṣībhyām dvādaśākṣībhyaḥ
Ablativedvādaśākṣyāḥ dvādaśākṣībhyām dvādaśākṣībhyaḥ
Genitivedvādaśākṣyāḥ dvādaśākṣyoḥ dvādaśākṣīṇām
Locativedvādaśākṣyām dvādaśākṣyoḥ dvādaśākṣīṣu

Compound dvādaśākṣi - dvādaśākṣī -

Adverb -dvādaśākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria