Declension table of ?dvādaśākṣaravidyā

Deva

FeminineSingularDualPlural
Nominativedvādaśākṣaravidyā dvādaśākṣaravidye dvādaśākṣaravidyāḥ
Vocativedvādaśākṣaravidye dvādaśākṣaravidye dvādaśākṣaravidyāḥ
Accusativedvādaśākṣaravidyām dvādaśākṣaravidye dvādaśākṣaravidyāḥ
Instrumentaldvādaśākṣaravidyayā dvādaśākṣaravidyābhyām dvādaśākṣaravidyābhiḥ
Dativedvādaśākṣaravidyāyai dvādaśākṣaravidyābhyām dvādaśākṣaravidyābhyaḥ
Ablativedvādaśākṣaravidyāyāḥ dvādaśākṣaravidyābhyām dvādaśākṣaravidyābhyaḥ
Genitivedvādaśākṣaravidyāyāḥ dvādaśākṣaravidyayoḥ dvādaśākṣaravidyānām
Locativedvādaśākṣaravidyāyām dvādaśākṣaravidyayoḥ dvādaśākṣaravidyāsu

Adverb -dvādaśākṣaravidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria