Declension table of ?dvādaśākṣaramantra

Deva

MasculineSingularDualPlural
Nominativedvādaśākṣaramantraḥ dvādaśākṣaramantrau dvādaśākṣaramantrāḥ
Vocativedvādaśākṣaramantra dvādaśākṣaramantrau dvādaśākṣaramantrāḥ
Accusativedvādaśākṣaramantram dvādaśākṣaramantrau dvādaśākṣaramantrān
Instrumentaldvādaśākṣaramantreṇa dvādaśākṣaramantrābhyām dvādaśākṣaramantraiḥ dvādaśākṣaramantrebhiḥ
Dativedvādaśākṣaramantrāya dvādaśākṣaramantrābhyām dvādaśākṣaramantrebhyaḥ
Ablativedvādaśākṣaramantrāt dvādaśākṣaramantrābhyām dvādaśākṣaramantrebhyaḥ
Genitivedvādaśākṣaramantrasya dvādaśākṣaramantrayoḥ dvādaśākṣaramantrāṇām
Locativedvādaśākṣaramantre dvādaśākṣaramantrayoḥ dvādaśākṣaramantreṣu

Compound dvādaśākṣaramantra -

Adverb -dvādaśākṣaramantram -dvādaśākṣaramantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria