Declension table of ?dvādaśākṣaramālā

Deva

FeminineSingularDualPlural
Nominativedvādaśākṣaramālā dvādaśākṣaramāle dvādaśākṣaramālāḥ
Vocativedvādaśākṣaramāle dvādaśākṣaramāle dvādaśākṣaramālāḥ
Accusativedvādaśākṣaramālām dvādaśākṣaramāle dvādaśākṣaramālāḥ
Instrumentaldvādaśākṣaramālayā dvādaśākṣaramālābhyām dvādaśākṣaramālābhiḥ
Dativedvādaśākṣaramālāyai dvādaśākṣaramālābhyām dvādaśākṣaramālābhyaḥ
Ablativedvādaśākṣaramālāyāḥ dvādaśākṣaramālābhyām dvādaśākṣaramālābhyaḥ
Genitivedvādaśākṣaramālāyāḥ dvādaśākṣaramālayoḥ dvādaśākṣaramālānām
Locativedvādaśākṣaramālāyām dvādaśākṣaramālayoḥ dvādaśākṣaramālāsu

Adverb -dvādaśākṣaramālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria