Declension table of ?dvādaśākṣa

Deva

MasculineSingularDualPlural
Nominativedvādaśākṣaḥ dvādaśākṣau dvādaśākṣāḥ
Vocativedvādaśākṣa dvādaśākṣau dvādaśākṣāḥ
Accusativedvādaśākṣam dvādaśākṣau dvādaśākṣān
Instrumentaldvādaśākṣeṇa dvādaśākṣābhyām dvādaśākṣaiḥ dvādaśākṣebhiḥ
Dativedvādaśākṣāya dvādaśākṣābhyām dvādaśākṣebhyaḥ
Ablativedvādaśākṣāt dvādaśākṣābhyām dvādaśākṣebhyaḥ
Genitivedvādaśākṣasya dvādaśākṣayoḥ dvādaśākṣāṇām
Locativedvādaśākṣe dvādaśākṣayoḥ dvādaśākṣeṣu

Compound dvādaśākṣa -

Adverb -dvādaśākṣam -dvādaśākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria