Declension table of ?dvādaśākṛti_ā

Deva

FeminineSingularDualPlural
Nominativedvādaśākṛti_ā dvādaśākṛti_e dvādaśākṛti_āḥ
Vocativedvādaśākṛti_e dvādaśākṛti_e dvādaśākṛti_āḥ
Accusativedvādaśākṛti_ām dvādaśākṛti_e dvādaśākṛti_āḥ
Instrumentaldvādaśākṛti_ayā dvādaśākṛti_ābhyām dvādaśākṛti_ābhiḥ
Dativedvādaśākṛti_āyai dvādaśākṛti_ābhyām dvādaśākṛti_ābhyaḥ
Ablativedvādaśākṛti_āyāḥ dvādaśākṛti_ābhyām dvādaśākṛti_ābhyaḥ
Genitivedvādaśākṛti_āyāḥ dvādaśākṛti_ayoḥ dvādaśākṛti_ānām
Locativedvādaśākṛti_āyām dvādaśākṛti_ayoḥ dvādaśākṛti_āsu

Adverb -dvādaśākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria