Declension table of ?dvādaśākṛti

Deva

MasculineSingularDualPlural
Nominativedvādaśākṛtiḥ dvādaśākṛtī dvādaśākṛtayaḥ
Vocativedvādaśākṛte dvādaśākṛtī dvādaśākṛtayaḥ
Accusativedvādaśākṛtim dvādaśākṛtī dvādaśākṛtīn
Instrumentaldvādaśākṛtinā dvādaśākṛtibhyām dvādaśākṛtibhiḥ
Dativedvādaśākṛtaye dvādaśākṛtibhyām dvādaśākṛtibhyaḥ
Ablativedvādaśākṛteḥ dvādaśākṛtibhyām dvādaśākṛtibhyaḥ
Genitivedvādaśākṛteḥ dvādaśākṛtyoḥ dvādaśākṛtīnām
Locativedvādaśākṛtau dvādaśākṛtyoḥ dvādaśākṛtiṣu

Compound dvādaśākṛti -

Adverb -dvādaśākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria