Declension table of ?dvādaśāhīyā

Deva

FeminineSingularDualPlural
Nominativedvādaśāhīyā dvādaśāhīye dvādaśāhīyāḥ
Vocativedvādaśāhīye dvādaśāhīye dvādaśāhīyāḥ
Accusativedvādaśāhīyām dvādaśāhīye dvādaśāhīyāḥ
Instrumentaldvādaśāhīyayā dvādaśāhīyābhyām dvādaśāhīyābhiḥ
Dativedvādaśāhīyāyai dvādaśāhīyābhyām dvādaśāhīyābhyaḥ
Ablativedvādaśāhīyāyāḥ dvādaśāhīyābhyām dvādaśāhīyābhyaḥ
Genitivedvādaśāhīyāyāḥ dvādaśāhīyayoḥ dvādaśāhīyānām
Locativedvādaśāhīyāyām dvādaśāhīyayoḥ dvādaśāhīyāsu

Adverb -dvādaśāhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria