Declension table of ?dvādaśāhapraśna

Deva

MasculineSingularDualPlural
Nominativedvādaśāhapraśnaḥ dvādaśāhapraśnau dvādaśāhapraśnāḥ
Vocativedvādaśāhapraśna dvādaśāhapraśnau dvādaśāhapraśnāḥ
Accusativedvādaśāhapraśnam dvādaśāhapraśnau dvādaśāhapraśnān
Instrumentaldvādaśāhapraśnena dvādaśāhapraśnābhyām dvādaśāhapraśnaiḥ dvādaśāhapraśnebhiḥ
Dativedvādaśāhapraśnāya dvādaśāhapraśnābhyām dvādaśāhapraśnebhyaḥ
Ablativedvādaśāhapraśnāt dvādaśāhapraśnābhyām dvādaśāhapraśnebhyaḥ
Genitivedvādaśāhapraśnasya dvādaśāhapraśnayoḥ dvādaśāhapraśnānām
Locativedvādaśāhapraśne dvādaśāhapraśnayoḥ dvādaśāhapraśneṣu

Compound dvādaśāhapraśna -

Adverb -dvādaśāhapraśnam -dvādaśāhapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria