Declension table of ?dvādaśāhaprayogavṛtti

Deva

FeminineSingularDualPlural
Nominativedvādaśāhaprayogavṛttiḥ dvādaśāhaprayogavṛttī dvādaśāhaprayogavṛttayaḥ
Vocativedvādaśāhaprayogavṛtte dvādaśāhaprayogavṛttī dvādaśāhaprayogavṛttayaḥ
Accusativedvādaśāhaprayogavṛttim dvādaśāhaprayogavṛttī dvādaśāhaprayogavṛttīḥ
Instrumentaldvādaśāhaprayogavṛttyā dvādaśāhaprayogavṛttibhyām dvādaśāhaprayogavṛttibhiḥ
Dativedvādaśāhaprayogavṛttyai dvādaśāhaprayogavṛttaye dvādaśāhaprayogavṛttibhyām dvādaśāhaprayogavṛttibhyaḥ
Ablativedvādaśāhaprayogavṛttyāḥ dvādaśāhaprayogavṛtteḥ dvādaśāhaprayogavṛttibhyām dvādaśāhaprayogavṛttibhyaḥ
Genitivedvādaśāhaprayogavṛttyāḥ dvādaśāhaprayogavṛtteḥ dvādaśāhaprayogavṛttyoḥ dvādaśāhaprayogavṛttīnām
Locativedvādaśāhaprayogavṛttyām dvādaśāhaprayogavṛttau dvādaśāhaprayogavṛttyoḥ dvādaśāhaprayogavṛttiṣu

Compound dvādaśāhaprayogavṛtti -

Adverb -dvādaśāhaprayogavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria