Declension table of ?dvādaśāhaprayoga

Deva

MasculineSingularDualPlural
Nominativedvādaśāhaprayogaḥ dvādaśāhaprayogau dvādaśāhaprayogāḥ
Vocativedvādaśāhaprayoga dvādaśāhaprayogau dvādaśāhaprayogāḥ
Accusativedvādaśāhaprayogam dvādaśāhaprayogau dvādaśāhaprayogān
Instrumentaldvādaśāhaprayogeṇa dvādaśāhaprayogābhyām dvādaśāhaprayogaiḥ dvādaśāhaprayogebhiḥ
Dativedvādaśāhaprayogāya dvādaśāhaprayogābhyām dvādaśāhaprayogebhyaḥ
Ablativedvādaśāhaprayogāt dvādaśāhaprayogābhyām dvādaśāhaprayogebhyaḥ
Genitivedvādaśāhaprayogasya dvādaśāhaprayogayoḥ dvādaśāhaprayogāṇām
Locativedvādaśāhaprayoge dvādaśāhaprayogayoḥ dvādaśāhaprayogeṣu

Compound dvādaśāhaprayoga -

Adverb -dvādaśāhaprayogam -dvādaśāhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria