Declension table of ?dvādaśāhāṇḍabilā

Deva

FeminineSingularDualPlural
Nominativedvādaśāhāṇḍabilā dvādaśāhāṇḍabile dvādaśāhāṇḍabilāḥ
Vocativedvādaśāhāṇḍabile dvādaśāhāṇḍabile dvādaśāhāṇḍabilāḥ
Accusativedvādaśāhāṇḍabilām dvādaśāhāṇḍabile dvādaśāhāṇḍabilāḥ
Instrumentaldvādaśāhāṇḍabilayā dvādaśāhāṇḍabilābhyām dvādaśāhāṇḍabilābhiḥ
Dativedvādaśāhāṇḍabilāyai dvādaśāhāṇḍabilābhyām dvādaśāhāṇḍabilābhyaḥ
Ablativedvādaśāhāṇḍabilāyāḥ dvādaśāhāṇḍabilābhyām dvādaśāhāṇḍabilābhyaḥ
Genitivedvādaśāhāṇḍabilāyāḥ dvādaśāhāṇḍabilayoḥ dvādaśāhāṇḍabilānām
Locativedvādaśāhāṇḍabilāyām dvādaśāhāṇḍabilayoḥ dvādaśāhāṇḍabilāsu

Adverb -dvādaśāhāṇḍabilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria