Declension table of dvādaśāha

Deva

NeuterSingularDualPlural
Nominativedvādaśāham dvādaśāhe dvādaśāhāni
Vocativedvādaśāha dvādaśāhe dvādaśāhāni
Accusativedvādaśāham dvādaśāhe dvādaśāhāni
Instrumentaldvādaśāhena dvādaśāhābhyām dvādaśāhaiḥ
Dativedvādaśāhāya dvādaśāhābhyām dvādaśāhebhyaḥ
Ablativedvādaśāhāt dvādaśāhābhyām dvādaśāhebhyaḥ
Genitivedvādaśāhasya dvādaśāhayoḥ dvādaśāhānām
Locativedvādaśāhe dvādaśāhayoḥ dvādaśāheṣu

Compound dvādaśāha -

Adverb -dvādaśāham -dvādaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria