Declension table of ?dvādaśāṅgulā

Deva

FeminineSingularDualPlural
Nominativedvādaśāṅgulā dvādaśāṅgule dvādaśāṅgulāḥ
Vocativedvādaśāṅgule dvādaśāṅgule dvādaśāṅgulāḥ
Accusativedvādaśāṅgulām dvādaśāṅgule dvādaśāṅgulāḥ
Instrumentaldvādaśāṅgulayā dvādaśāṅgulābhyām dvādaśāṅgulābhiḥ
Dativedvādaśāṅgulāyai dvādaśāṅgulābhyām dvādaśāṅgulābhyaḥ
Ablativedvādaśāṅgulāyāḥ dvādaśāṅgulābhyām dvādaśāṅgulābhyaḥ
Genitivedvādaśāṅgulāyāḥ dvādaśāṅgulayoḥ dvādaśāṅgulānām
Locativedvādaśāṅgulāyām dvādaśāṅgulayoḥ dvādaśāṅgulāsu

Adverb -dvādaśāṅgulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria