Declension table of ?dvādaśāṅgula

Deva

NeuterSingularDualPlural
Nominativedvādaśāṅgulam dvādaśāṅgule dvādaśāṅgulāni
Vocativedvādaśāṅgula dvādaśāṅgule dvādaśāṅgulāni
Accusativedvādaśāṅgulam dvādaśāṅgule dvādaśāṅgulāni
Instrumentaldvādaśāṅgulena dvādaśāṅgulābhyām dvādaśāṅgulaiḥ
Dativedvādaśāṅgulāya dvādaśāṅgulābhyām dvādaśāṅgulebhyaḥ
Ablativedvādaśāṅgulāt dvādaśāṅgulābhyām dvādaśāṅgulebhyaḥ
Genitivedvādaśāṅgulasya dvādaśāṅgulayoḥ dvādaśāṅgulānām
Locativedvādaśāṅgule dvādaśāṅgulayoḥ dvādaśāṅguleṣu

Compound dvādaśāṅgula -

Adverb -dvādaśāṅgulam -dvādaśāṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria