Declension table of ?dvādaśāṅgula

Deva

MasculineSingularDualPlural
Nominativedvādaśāṅgulaḥ dvādaśāṅgulau dvādaśāṅgulāḥ
Vocativedvādaśāṅgula dvādaśāṅgulau dvādaśāṅgulāḥ
Accusativedvādaśāṅgulam dvādaśāṅgulau dvādaśāṅgulān
Instrumentaldvādaśāṅgulena dvādaśāṅgulābhyām dvādaśāṅgulaiḥ dvādaśāṅgulebhiḥ
Dativedvādaśāṅgulāya dvādaśāṅgulābhyām dvādaśāṅgulebhyaḥ
Ablativedvādaśāṅgulāt dvādaśāṅgulābhyām dvādaśāṅgulebhyaḥ
Genitivedvādaśāṅgulasya dvādaśāṅgulayoḥ dvādaśāṅgulānām
Locativedvādaśāṅgule dvādaśāṅgulayoḥ dvādaśāṅguleṣu

Compound dvādaśāṅgula -

Adverb -dvādaśāṅgulam -dvādaśāṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria