Declension table of ?dvādaśādityatīrtha

Deva

NeuterSingularDualPlural
Nominativedvādaśādityatīrtham dvādaśādityatīrthe dvādaśādityatīrthāni
Vocativedvādaśādityatīrtha dvādaśādityatīrthe dvādaśādityatīrthāni
Accusativedvādaśādityatīrtham dvādaśādityatīrthe dvādaśādityatīrthāni
Instrumentaldvādaśādityatīrthena dvādaśādityatīrthābhyām dvādaśādityatīrthaiḥ
Dativedvādaśādityatīrthāya dvādaśādityatīrthābhyām dvādaśādityatīrthebhyaḥ
Ablativedvādaśādityatīrthāt dvādaśādityatīrthābhyām dvādaśādityatīrthebhyaḥ
Genitivedvādaśādityatīrthasya dvādaśādityatīrthayoḥ dvādaśādityatīrthānām
Locativedvādaśādityatīrthe dvādaśādityatīrthayoḥ dvādaśādityatīrtheṣu

Compound dvādaśādityatīrtha -

Adverb -dvādaśādityatīrtham -dvādaśādityatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria