Declension table of ?dvādaśābda

Deva

NeuterSingularDualPlural
Nominativedvādaśābdam dvādaśābde dvādaśābdāni
Vocativedvādaśābda dvādaśābde dvādaśābdāni
Accusativedvādaśābdam dvādaśābde dvādaśābdāni
Instrumentaldvādaśābdena dvādaśābdābhyām dvādaśābdaiḥ
Dativedvādaśābdāya dvādaśābdābhyām dvādaśābdebhyaḥ
Ablativedvādaśābdāt dvādaśābdābhyām dvādaśābdebhyaḥ
Genitivedvādaśābdasya dvādaśābdayoḥ dvādaśābdānām
Locativedvādaśābde dvādaśābdayoḥ dvādaśābdeṣu

Compound dvādaśābda -

Adverb -dvādaśābdam -dvādaśābdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria