Declension table of ?dvādaśābda

Deva

MasculineSingularDualPlural
Nominativedvādaśābdaḥ dvādaśābdau dvādaśābdāḥ
Vocativedvādaśābda dvādaśābdau dvādaśābdāḥ
Accusativedvādaśābdam dvādaśābdau dvādaśābdān
Instrumentaldvādaśābdena dvādaśābdābhyām dvādaśābdaiḥ dvādaśābdebhiḥ
Dativedvādaśābdāya dvādaśābdābhyām dvādaśābdebhyaḥ
Ablativedvādaśābdāt dvādaśābdābhyām dvādaśābdebhyaḥ
Genitivedvādaśābdasya dvādaśābdayoḥ dvādaśābdānām
Locativedvādaśābde dvādaśābdayoḥ dvādaśābdeṣu

Compound dvādaśābda -

Adverb -dvādaśābdam -dvādaśābdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria