Declension table of ?dvādaśāṃśu

Deva

MasculineSingularDualPlural
Nominativedvādaśāṃśuḥ dvādaśāṃśū dvādaśāṃśavaḥ
Vocativedvādaśāṃśo dvādaśāṃśū dvādaśāṃśavaḥ
Accusativedvādaśāṃśum dvādaśāṃśū dvādaśāṃśūn
Instrumentaldvādaśāṃśunā dvādaśāṃśubhyām dvādaśāṃśubhiḥ
Dativedvādaśāṃśave dvādaśāṃśubhyām dvādaśāṃśubhyaḥ
Ablativedvādaśāṃśoḥ dvādaśāṃśubhyām dvādaśāṃśubhyaḥ
Genitivedvādaśāṃśoḥ dvādaśāṃśvoḥ dvādaśāṃśūnām
Locativedvādaśāṃśau dvādaśāṃśvoḥ dvādaśāṃśuṣu

Compound dvādaśāṃśu -

Adverb -dvādaśāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria