Declension table of dvādaśa

Deva

MasculineSingularDualPlural
Nominativedvādaśaḥ dvādaśau dvādaśāḥ
Vocativedvādaśa dvādaśau dvādaśāḥ
Accusativedvādaśam dvādaśau dvādaśān
Instrumentaldvādaśena dvādaśābhyām dvādaśaiḥ dvādaśebhiḥ
Dativedvādaśāya dvādaśābhyām dvādaśebhyaḥ
Ablativedvādaśāt dvādaśābhyām dvādaśebhyaḥ
Genitivedvādaśasya dvādaśayoḥ dvādaśānām
Locativedvādaśe dvādaśayoḥ dvādaśeṣu

Compound dvādaśa -

Adverb -dvādaśam -dvādaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria