Declension table of dvācatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativedvācatvāriṃśat dvācatvāriṃśatau dvācatvāriṃśataḥ
Vocativedvācatvāriṃśat dvācatvāriṃśatau dvācatvāriṃśataḥ
Accusativedvācatvāriṃśatam dvācatvāriṃśatau dvācatvāriṃśataḥ
Instrumentaldvācatvāriṃśatā dvācatvāriṃśadbhyām dvācatvāriṃśadbhiḥ
Dativedvācatvāriṃśate dvācatvāriṃśadbhyām dvācatvāriṃśadbhyaḥ
Ablativedvācatvāriṃśataḥ dvācatvāriṃśadbhyām dvācatvāriṃśadbhyaḥ
Genitivedvācatvāriṃśataḥ dvācatvāriṃśatoḥ dvācatvāriṃśatām
Locativedvācatvāriṃśati dvācatvāriṃśatoḥ dvācatvāriṃśatsu

Compound dvācatvāriṃśat -

Adverb -dvācatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria