Declension table of dvāṣaṣṭi

Deva

FeminineSingularDualPlural
Nominativedvāṣaṣṭiḥ dvāṣaṣṭī dvāṣaṣṭayaḥ
Vocativedvāṣaṣṭe dvāṣaṣṭī dvāṣaṣṭayaḥ
Accusativedvāṣaṣṭim dvāṣaṣṭī dvāṣaṣṭīḥ
Instrumentaldvāṣaṣṭyā dvāṣaṣṭibhyām dvāṣaṣṭibhiḥ
Dativedvāṣaṣṭyai dvāṣaṣṭaye dvāṣaṣṭibhyām dvāṣaṣṭibhyaḥ
Ablativedvāṣaṣṭyāḥ dvāṣaṣṭeḥ dvāṣaṣṭibhyām dvāṣaṣṭibhyaḥ
Genitivedvāṣaṣṭyāḥ dvāṣaṣṭeḥ dvāṣaṣṭyoḥ dvāṣaṣṭīnām
Locativedvāṣaṣṭyām dvāṣaṣṭau dvāṣaṣṭyoḥ dvāṣaṣṭiṣu

Compound dvāṣaṣṭi -

Adverb -dvāṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria