Declension table of dvāṣaṣṭa

Deva

MasculineSingularDualPlural
Nominativedvāṣaṣṭaḥ dvāṣaṣṭau dvāṣaṣṭāḥ
Vocativedvāṣaṣṭa dvāṣaṣṭau dvāṣaṣṭāḥ
Accusativedvāṣaṣṭam dvāṣaṣṭau dvāṣaṣṭān
Instrumentaldvāṣaṣṭena dvāṣaṣṭābhyām dvāṣaṣṭaiḥ dvāṣaṣṭebhiḥ
Dativedvāṣaṣṭāya dvāṣaṣṭābhyām dvāṣaṣṭebhyaḥ
Ablativedvāṣaṣṭāt dvāṣaṣṭābhyām dvāṣaṣṭebhyaḥ
Genitivedvāṣaṣṭasya dvāṣaṣṭayoḥ dvāṣaṣṭānām
Locativedvāṣaṣṭe dvāṣaṣṭayoḥ dvāṣaṣṭeṣu

Compound dvāṣaṣṭa -

Adverb -dvāṣaṣṭam -dvāṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria