Declension table of ?dvāndvikā

Deva

FeminineSingularDualPlural
Nominativedvāndvikā dvāndvike dvāndvikāḥ
Vocativedvāndvike dvāndvike dvāndvikāḥ
Accusativedvāndvikām dvāndvike dvāndvikāḥ
Instrumentaldvāndvikayā dvāndvikābhyām dvāndvikābhiḥ
Dativedvāndvikāyai dvāndvikābhyām dvāndvikābhyaḥ
Ablativedvāndvikāyāḥ dvāndvikābhyām dvāndvikābhyaḥ
Genitivedvāndvikāyāḥ dvāndvikayoḥ dvāndvikānām
Locativedvāndvikāyām dvāndvikayoḥ dvāndvikāsu

Adverb -dvāndvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria