Declension table of ?dvāḥsthitā

Deva

FeminineSingularDualPlural
Nominativedvāḥsthitā dvāḥsthite dvāḥsthitāḥ
Vocativedvāḥsthite dvāḥsthite dvāḥsthitāḥ
Accusativedvāḥsthitām dvāḥsthite dvāḥsthitāḥ
Instrumentaldvāḥsthitayā dvāḥsthitābhyām dvāḥsthitābhiḥ
Dativedvāḥsthitāyai dvāḥsthitābhyām dvāḥsthitābhyaḥ
Ablativedvāḥsthitāyāḥ dvāḥsthitābhyām dvāḥsthitābhyaḥ
Genitivedvāḥsthitāyāḥ dvāḥsthitayoḥ dvāḥsthitānām
Locativedvāḥsthitāyām dvāḥsthitayoḥ dvāḥsthitāsu

Adverb -dvāḥsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria