Declension table of ?dvāḥsthita

Deva

NeuterSingularDualPlural
Nominativedvāḥsthitam dvāḥsthite dvāḥsthitāni
Vocativedvāḥsthita dvāḥsthite dvāḥsthitāni
Accusativedvāḥsthitam dvāḥsthite dvāḥsthitāni
Instrumentaldvāḥsthitena dvāḥsthitābhyām dvāḥsthitaiḥ
Dativedvāḥsthitāya dvāḥsthitābhyām dvāḥsthitebhyaḥ
Ablativedvāḥsthitāt dvāḥsthitābhyām dvāḥsthitebhyaḥ
Genitivedvāḥsthitasya dvāḥsthitayoḥ dvāḥsthitānām
Locativedvāḥsthite dvāḥsthitayoḥ dvāḥsthiteṣu

Compound dvāḥsthita -

Adverb -dvāḥsthitam -dvāḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria