Declension table of ?dvāḥsthita

Deva

MasculineSingularDualPlural
Nominativedvāḥsthitaḥ dvāḥsthitau dvāḥsthitāḥ
Vocativedvāḥsthita dvāḥsthitau dvāḥsthitāḥ
Accusativedvāḥsthitam dvāḥsthitau dvāḥsthitān
Instrumentaldvāḥsthitena dvāḥsthitābhyām dvāḥsthitaiḥ dvāḥsthitebhiḥ
Dativedvāḥsthitāya dvāḥsthitābhyām dvāḥsthitebhyaḥ
Ablativedvāḥsthitāt dvāḥsthitābhyām dvāḥsthitebhyaḥ
Genitivedvāḥsthitasya dvāḥsthitayoḥ dvāḥsthitānām
Locativedvāḥsthite dvāḥsthitayoḥ dvāḥsthiteṣu

Compound dvāḥsthita -

Adverb -dvāḥsthitam -dvāḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria