Declension table of dvāḥsthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvāḥsthā | dvāḥsthe | dvāḥsthāḥ |
Vocative | dvāḥsthe | dvāḥsthe | dvāḥsthāḥ |
Accusative | dvāḥsthām | dvāḥsthe | dvāḥsthāḥ |
Instrumental | dvāḥsthayā | dvāḥsthābhyām | dvāḥsthābhiḥ |
Dative | dvāḥsthāyai | dvāḥsthābhyām | dvāḥsthābhyaḥ |
Ablative | dvāḥsthāyāḥ | dvāḥsthābhyām | dvāḥsthābhyaḥ |
Genitive | dvāḥsthāyāḥ | dvāḥsthayoḥ | dvāḥsthānām |
Locative | dvāḥsthāyām | dvāḥsthayoḥ | dvāḥsthāsu |