Declension table of ?dvāḥsthā

Deva

FeminineSingularDualPlural
Nominativedvāḥsthā dvāḥsthe dvāḥsthāḥ
Vocativedvāḥsthe dvāḥsthe dvāḥsthāḥ
Accusativedvāḥsthām dvāḥsthe dvāḥsthāḥ
Instrumentaldvāḥsthayā dvāḥsthābhyām dvāḥsthābhiḥ
Dativedvāḥsthāyai dvāḥsthābhyām dvāḥsthābhyaḥ
Ablativedvāḥsthāyāḥ dvāḥsthābhyām dvāḥsthābhyaḥ
Genitivedvāḥsthāyāḥ dvāḥsthayoḥ dvāḥsthānām
Locativedvāḥsthāyām dvāḥsthayoḥ dvāḥsthāsu

Adverb -dvāḥstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria