Declension table of dvāḥstha

Deva

NeuterSingularDualPlural
Nominativedvāḥstham dvāḥsthe dvāḥsthāni
Vocativedvāḥstha dvāḥsthe dvāḥsthāni
Accusativedvāḥstham dvāḥsthe dvāḥsthāni
Instrumentaldvāḥsthena dvāḥsthābhyām dvāḥsthaiḥ
Dativedvāḥsthāya dvāḥsthābhyām dvāḥsthebhyaḥ
Ablativedvāḥsthāt dvāḥsthābhyām dvāḥsthebhyaḥ
Genitivedvāḥsthasya dvāḥsthayoḥ dvāḥsthānām
Locativedvāḥsthe dvāḥsthayoḥ dvāḥstheṣu

Compound dvāḥstha -

Adverb -dvāḥstham -dvāḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria